Original

स तु वाली प्रचरितः सालताडनविह्वलः ।गुरुभारसमाक्रान्ता सागरे नौरिवाभवत् ॥ २२ ॥

Segmented

स तु वाली प्रचरितः साल-ताडन-विह्वलः गुरु-भार-समाक्रान्ता सागरे नौः इव अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
प्रचरितः प्रचर् pos=va,g=m,c=1,n=s,f=part
साल साल pos=n,comp=y
ताडन ताडन pos=n,comp=y
विह्वलः विह्वल pos=a,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
भार भार pos=n,comp=y
समाक्रान्ता समाक्रम् pos=va,g=f,c=1,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan