Original

सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसा ।गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ २१ ॥

Segmented

सुग्रीवेण तु निःसङ्गम् सालम् उत्पाट्य तेजसा गात्रेष्व् अभिहतो वाली वज्रेण इव महा-गिरिः

Analysis

Word Lemma Parse
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
तु तु pos=i
निःसङ्गम् निःसङ्ग pos=a,g=m,c=2,n=s
सालम् साल pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
तेजसा तेजस् pos=n,g=n,c=3,n=s
गात्रेष्व् गात्र pos=n,g=n,c=7,n=p
अभिहतो अभिहन् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s