Original

ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः ।अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ २० ॥

Segmented

ताडितस् तेन संक्रुद्धः समभिक्रम्य वेगतः अभवच् शोणित-उद्गारी स उत्पीडः इव पर्वतः

Analysis

Word Lemma Parse
ताडितस् ताडय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
समभिक्रम्य समभिक्रम् pos=vi
वेगतः वेग pos=n,g=m,c=5,n=s
अभवच् भू pos=v,p=3,n=s,l=lan
शोणित शोणित pos=n,comp=y
उद्गारी उद्गारिन् pos=a,g=m,c=1,n=s
pos=i
उत्पीडः उत्पीड pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s