Original

गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ।मर्षयिष्याम्यहं केन कारणेन वरानने ॥ २ ॥

Segmented

गर्जतो ऽस्य च संरम्भम् भ्रातुः शत्रोः विशेषतः मर्षयिष्याम्य् अहम् केन कारणेन वरानने

Analysis

Word Lemma Parse
गर्जतो गर्ज् pos=va,g=m,c=6,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
मर्षयिष्याम्य् मर्षय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
केन pos=n,g=n,c=3,n=s
कारणेन कारण pos=n,g=n,c=3,n=s
वरानने वरानना pos=n,g=f,c=8,n=s