Original

एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः ।मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ १८ ॥

Segmented

एष मुष्टिः मया बद्धो गाढः सु निहित-अङ्गुलिः मया वेग-विमुक्तः ते प्राणान् आदाय यास्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
गाढः गाढ pos=a,g=m,c=1,n=s
सु सु pos=i
निहित निधा pos=va,comp=y,f=part
अङ्गुलिः अङ्गुलि pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वेग वेग pos=n,comp=y
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
यास्यति या pos=v,p=3,n=s,l=lrt