Original

तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् ।आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ १७ ॥

Segmented

तम् वाली क्रोध-ताम्र-अक्षः सुग्रीवम् रण-पण्डितम् आपतन्तम् महा-वेगम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
पण्डितम् पण्डित pos=a,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan