Original

श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ।सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥ १६ ॥

Segmented

श्लिष्ट-मुष्टिम् समुद्यम्य संरब्धतरम् आगतः सुग्रीवो ऽपि समुद्दिश्य वालिनम् हेम-मालिनम्

Analysis

Word Lemma Parse
श्लिष्ट श्लिष् pos=va,comp=y,f=part
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
संरब्धतरम् संरब्धतर pos=a,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समुद्दिश्य समुद्दिश् pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s