Original

स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।गाढं परिदधे वासो वाली परमरोषणः ॥ १४ ॥

Segmented

स तम् दृष्ट्वा महा-वीर्यम् सुग्रीवम् पर्यवस्थितम् गाढम् परिदधे वासो वाली परम-रोषणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
पर्यवस्थितम् पर्यवस्था pos=va,g=m,c=2,n=s,f=part
गाढम् गाढ pos=a,g=n,c=2,n=s
परिदधे परिधा pos=v,p=3,n=s,l=lit
वासो वासस् pos=n,g=n,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
रोषणः रोषण pos=a,g=m,c=1,n=s