Original

स निःश्वस्य महावेगो वाली परमरोषणः ।सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ १२ ॥

Segmented

स निःश्वस्य महा-वेगः वाली परम-रोषणः सर्वतः चारयन् दृष्टिम् शत्रु-दर्शन-काङ्क्षया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निःश्वस्य निःश्वस् pos=vi
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
रोषणः रोषण pos=a,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
चारयन् चारय् pos=va,g=m,c=1,n=s,f=part
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
शत्रु शत्रु pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s