Original

प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ ११ ॥

Segmented

प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् नगरान् निर्ययौ क्रुद्धो महा-सर्पः इव श्वसन्

Analysis

Word Lemma Parse
प्रविष्टायाम् प्रविश् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
तारायाम् तारा pos=n,g=f,c=7,n=s
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
नगरान् नगर pos=n,g=n,c=5,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
सर्पः सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part