Original

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ।अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १० ॥

Segmented

ततः स्वस्त्ययनम् कृत्वा मन्त्रवद् विजय-एषिणी अन्तःपुरम् सह स्त्रीभिः प्रविष्टा शोक-मोहिता

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
मन्त्रवद् मन्त्रवत् pos=i
विजय विजय pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part