Original

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ १ ॥

Segmented

ताम् एवम् ब्रुवतीम् ताराम् ताराधिप-निभ-आननाम् वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
ब्रुवतीम् ब्रू pos=va,g=f,c=2,n=s,f=part
ताराम् तारा pos=n,g=f,c=2,n=s
ताराधिप ताराधिप pos=n,comp=y
निभ निभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
निर्भर्त्सयामास निर्भर्त्सय् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan