Original

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि ।निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ ९ ॥

Segmented

पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि निष्पत्य च निरस्तस् ते हन्यमानो दिशो गतः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
आपतितः आपत् pos=va,g=m,c=1,n=s,f=part
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह्वयते आह्वा pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
निष्पत्य निष्पत् pos=vi
pos=i
निरस्तस् निरस् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
हन्यमानो हन् pos=va,g=m,c=1,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
गतः गम् pos=va,g=m,c=1,n=s,f=part