Original

साधु क्रोधमिमं वीर नदी वेगमिवागतम् ।शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ७ ॥

Segmented

साधु क्रोधम् इमम् वीर नदी-वेगम् इव आगतम् शयनाद् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
नदी नदी pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
इव इव pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
शयनाद् शयन pos=n,g=n,c=5,n=s
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
काल्यम् काल्य pos=a,g=n,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
भुक्ताम् भुज् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
स्रजम् स्रज् pos=n,g=f,c=2,n=s