Original

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा ।उवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः ॥ ६ ॥

Segmented

तम् तु तारा परिष्वज्य स्नेहाद् दर्शित-सौहृदा उवाच त्रस्-संभ्रान्ताः हित-उदर्कम् इदम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
तारा तारा pos=n,g=f,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
दर्शित दर्शय् pos=va,comp=y,f=part
सौहृदा सौहृद pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रस् त्रस् pos=va,comp=y,f=part
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
हित हित pos=a,comp=y
उदर्कम् उदर्क pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s