Original

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५ ॥

Segmented

शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततो हरिः वेगेन चरणन्यासैः दारयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
दुर्मर्षणम् दुर्मर्षण pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निष्पपात निष्पत् pos=v,p=1,n=s,l=lit
ततो ततस् pos=i
हरिः हरि pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
चरणन्यासैः चरणन्यास pos=n,g=m,c=3,n=p
दारयन्न् दारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s