Original

वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः ।भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥ ४ ॥

Segmented

वाली दंष्ट्र-करालः तु क्रोधाद् दीप्त-अग्नि-संनिभः भात्य् उत्पत्-पद्म-आभः समृणाल इव ह्रदः

Analysis

Word Lemma Parse
वाली वालिन् pos=n,g=m,c=1,n=s
दंष्ट्र दंष्ट्र pos=n,comp=y
करालः कराल pos=a,g=m,c=1,n=s
तु तु pos=i
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
भात्य् भा pos=v,p=3,n=s,l=lat
उत्पत् उत्पत् pos=va,comp=y,f=part
पद्म पद्म pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
समृणाल समृणाल pos=a,g=m,c=1,n=s
इव इव pos=i
ह्रदः ह्रद pos=n,g=m,c=1,n=s