Original

स तु रोषपरीताङ्गो वाली संध्यातपप्रभः ।उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ३ ॥

Segmented

स तु रोष-परीत-अङ्गः वाली संध्या-आतप-प्रभः उपरक्त इव आदित्यः सद्यो निष्प्रभ-ताम् गतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रोष रोष pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
संध्या संध्या pos=n,comp=y
आतप आतप pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
उपरक्त उपरञ्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
सद्यो सद्यस् pos=i
निष्प्रभ निष्प्रभ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part