Original

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २३ ॥

Segmented

यदि ते मद्-प्रियम् कार्यम् यदि च अवैषि माम् हिताम् याच्यमानः प्रयत्नेन साधु वाक्यम् कुरुष्व मे

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
pos=i
अवैषि अवे pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
हिताम् हित pos=a,g=f,c=2,n=s
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
साधु साधु pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s