Original

लालनीयो हि ते भ्राता यवीयानेष वानरः ।तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ २२ ॥

Segmented

लालनीयो हि ते भ्राता यवीयान् एष वानरः तत्र वा सन्न् इहस्थो वा सर्वथा बन्धुः एव ते

Analysis

Word Lemma Parse
लालनीयो लालय् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वा वा pos=i
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
इहस्थो इहस्थ pos=a,g=m,c=1,n=s
वा वा pos=i
सर्वथा सर्वथा pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s