Original

अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् ।सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥ २१ ॥

Segmented

अहम् हि ते क्षमम् मन्ये तव रामेण सौहृदम् सुग्रीवेण च सम्प्रीतिम् वैरम् उत्सृज्य दूरतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
रामेण राम pos=n,g=m,c=3,n=s
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
pos=i
सम्प्रीतिम् सम्प्रीति pos=n,g=f,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दूरतः दूरतस् pos=i