Original

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ।विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा ॥ २० ॥

Segmented

यौवराज्येन सुग्रीवम् तूर्णम् साध्व् अभिषेचय विग्रहम् मा कृथा वीर भ्रात्रा राजन् बलीयसा

Analysis

Word Lemma Parse
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
साध्व् साधु pos=a,g=n,c=2,n=s
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
मा मा pos=i
कृथा कृ pos=v,p=2,n=s,l=lun_unaug
वीर वीर pos=n,g=m,c=8,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s