Original

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ २ ॥

Segmented

श्रुत्वा तु तस्य निनदम् सर्व-भूत-प्रकम्पनम् मदः च एकपदे नष्टः क्रोधः च आपतितः महान्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रकम्पनम् प्रकम्पन pos=a,g=m,c=2,n=s
मदः मद pos=n,g=m,c=1,n=s
pos=i
एकपदे एकपद pos=n,g=n,c=7,n=s
नष्टः नश् pos=va,g=m,c=1,n=s,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
आपतितः आपत् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s