Original

शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम् ।श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥ १९ ॥

Segmented

शूर वक्ष्यामि ते किंचिन् न च इच्छामि अभ्यसूयितुम् श्रूयताम् क्रियताम् च एव तव वक्ष्यामि यत् हितम्

Analysis

Word Lemma Parse
शूर शूर pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
अभ्यसूयितुम् अभ्यसूय् pos=vi
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
क्रियताम् कृ pos=v,p=3,n=s,l=lot
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s