Original

तत्क्षमं न विरोधस्ते सह तेन महात्मना ।दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ १८ ॥

Segmented

तद्-क्षमम् न विरोधस् ते सह तेन महात्मना दुर्जयेन अप्रमेयेन रामेण रण-कर्मसु

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
क्षमम् क्षम pos=a,g=n,c=1,n=s
pos=i
विरोधस् विरोध pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
दुर्जयेन दुर्जय pos=a,g=m,c=3,n=s
अप्रमेयेन अप्रमेय pos=a,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p