Original

ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः ।धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ १७ ॥

Segmented

ज्ञान-विज्ञान-सम्पन्नः निदेशो निरतः पितुः धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान्

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
निदेशो निदेश pos=n,g=m,c=1,n=s
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
धातूनाम् धातु pos=n,g=m,c=6,n=p
इव इव pos=i
शैलेन्द्रो शैलेन्द्र pos=n,g=m,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
आकरो आकर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s