Original

निवासवृक्षः साधूनामापन्नानां परा गतिः ।आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥ १६ ॥

Segmented

निवास-वृक्षः साधूनाम् आपन्नानाम् परा गतिः आर्तानाम् संश्रयः च एव यशसः च एक-भाजनम्

Analysis

Word Lemma Parse
निवास निवास pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
साधूनाम् साधु pos=a,g=m,c=6,n=p
आपन्नानाम् आपद् pos=va,g=m,c=6,n=p,f=part
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
संश्रयः संश्रय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यशसः यशस् pos=n,g=n,c=6,n=s
pos=i
एक एक pos=n,comp=y
भाजनम् भाजन pos=n,g=n,c=1,n=s