Original

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः ।रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ॥ १५ ॥

Segmented

तव भ्रातुः हि विख्यातः सहायो रण-कर्कशः रामः पर-बल-आमर्दी युगान्त-अग्निः इव उत्थितः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
हि हि pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
सहायो सहाय pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
आमर्दी आमर्दिन् pos=a,g=m,c=1,n=s
युगान्त युगान्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part