Original

पूर्वमेव मया वीर श्रुतं कथयतो वचः ।अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ १४ ॥

Segmented

पूर्वम् एव मया वीर श्रुतम् कथयतो वचः अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितम् वचः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
कथयतो कथय् pos=va,g=m,c=6,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s