Original

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति ॥ १३ ॥

Segmented

प्रकृत्या निपुणः च एव बुद्धिमांः च एव वानरः अपरीक्षित-वीर्येण सुग्रीवः सह न एष्यति

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
निपुणः निपुण pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
बुद्धिमांः बुद्धिमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
वानरः वानर pos=n,g=m,c=1,n=s
अपरीक्षित अपरीक्षित pos=a,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सह सह pos=i
pos=i
एष्यति pos=v,p=3,n=s,l=lrt