Original

नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ १२ ॥

Segmented

न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् अवष्टम्भ्-सहायः च यम् आश्रित्य एष गर्जति

Analysis

Word Lemma Parse
pos=i
असहायम् असहाय pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अवष्टम्भ् अवष्टम्भ् pos=va,comp=y,f=part
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
यम् यद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
एष एतद् pos=n,g=m,c=1,n=s
गर्जति गर्ज् pos=v,p=3,n=s,l=lat