Original

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥ ११ ॥

Segmented

दर्पः च व्यवसायः च यादृशस् तस्य नर्दतः निनादस्य च संरम्भो न एतत् अल्पम् हि कारणम्

Analysis

Word Lemma Parse
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
pos=i
यादृशस् यादृश pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part
निनादस्य निनाद pos=n,g=m,c=6,n=s
pos=i
संरम्भो संरम्भ pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
हि हि pos=i
कारणम् कारण pos=n,g=n,c=1,n=s