Original

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ १० ॥

Segmented

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः इह एत्य पुनः आह्वानम् शङ्काम् जनयति इव मे

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निरस्तस्य निरस् pos=va,g=m,c=6,n=s,f=part
पीडितस्य पीडय् pos=va,g=m,c=6,n=s,f=part
विशेषतः विशेषतः pos=i
इह इह pos=i
एत्य pos=vi
पुनः पुनर् pos=i
आह्वानम् आह्वान pos=n,g=n,c=1,n=s
शङ्काम् शङ्का pos=n,g=f,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s