Original

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः ।शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ १ ॥

Segmented

अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः शुश्राव अन्तःपुर-गतः वाली भ्रातुः अमर्षणः

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
निनादम् निनाद pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
अन्तःपुर अन्तःपुर pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s