Original

एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ।तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ॥ ७ ॥

Segmented

एवम् उक्तस् तु धर्म-आत्मा सुग्रीवेण स राघवः तम् अथ उवाच सुग्रीवम् वचनम् शत्रु-सूदनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s