Original

अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा ।दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ॥ ४ ॥

Segmented

अथ बाल-अर्क-सदृशः दृप्त-सिंह-गतिः तदा दृष्ट्वा रामम् क्रिया-दक्षम् सुग्रीवो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
बाल बाल pos=a,comp=y
अर्क अर्क pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
दृप्त दृप् pos=va,comp=y,f=part
सिंह सिंह pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
क्रिया क्रिया pos=n,comp=y
दक्षम् दक्ष pos=a,g=m,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan