Original

ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ।परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ॥ ३ ॥

Segmented

ततः स निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् परिवारैः परिवृतो नादैः भिन्दन्न् इव अम्बरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
pos=i
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
परिवारैः परिवार pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
नादैः नाद pos=n,g=m,c=3,n=p
भिन्दन्न् भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s