Original

द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः ।पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥ २० ॥

Segmented

द्रवन्ति च मृगाः शीघ्रम् भग्ना इव रणे हयाः पतन्ति च खगा भूमौ क्षीण-पुण्याः इव ग्रहाः

Analysis

Word Lemma Parse
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
pos=i
मृगाः मृग pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
रणे रण pos=n,g=m,c=7,n=s
हयाः हय pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
pos=i
खगा खग pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्याः पुण्य pos=n,g=m,c=1,n=p
इव इव pos=i
ग्रहाः ग्रह pos=n,g=m,c=1,n=p