Original

विचार्य सर्वतो दृष्टिं कानने काननप्रियः ।सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ॥ २ ॥

Segmented

विचार्य सर्वतो दृष्टिम् कानने कानन-प्रियः सुग्रीवो विपुल-ग्रीवः क्रोधम् आहारयद् भृशम्

Analysis

Word Lemma Parse
विचार्य विचारय् pos=vi
सर्वतो सर्वतस् pos=i
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
कानने कानन pos=n,g=n,c=7,n=s
कानन कानन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
विपुल विपुल pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयद् आहारय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i