Original

तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ।राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ॥ १९ ॥

Segmented

तस्य शब्देन वित्रस्ता गावो यान्ति हत-प्रभाः राज-दोष-परामृष्टाः कुलस्त्रिय इव आकुलाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
गावो गो pos=n,g=,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
हत हन् pos=va,comp=y,f=part
प्रभाः प्रभा pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
दोष दोष pos=n,comp=y
परामृष्टाः परामृश् pos=va,g=f,c=1,n=p,f=part
कुलस्त्रिय कुलस्त्री pos=n,g=f,c=1,n=p
इव इव pos=i
आकुलाः आकुल pos=a,g=f,c=1,n=p