Original

स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ।ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥ १८ ॥

Segmented

स तु राम-वचः श्रुत्वा सुग्रीवो हेम-पिङ्गलः ननर्द क्रूर-नादेन विनिर्भिन्दन्न् इव अम्बरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राम राम pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
पिङ्गलः पिङ्गल pos=n,g=m,c=1,n=s
ननर्द नर्द् pos=v,p=3,n=s,l=lit
क्रूर क्रूर pos=a,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
विनिर्भिन्दन्न् विनिर्भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s