Original

रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे ।जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ॥ १७ ॥

Segmented

रिपूणाम् धर्षणम् शूरा मर्षयन्ति न संयुगे जानन्तस् तु स्वकम् वीर्यम् स्त्री-समक्षम् विशेषतः

Analysis

Word Lemma Parse
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
धर्षणम् धर्षण pos=n,g=n,c=2,n=s
शूरा शूर pos=n,g=m,c=1,n=p
मर्षयन्ति मर्षय् pos=v,p=3,n=p,l=lat
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
जानन्तस् ज्ञा pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
स्वकम् स्वक pos=a,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
समक्षम् समक्ष pos=a,g=n,c=2,n=s
विशेषतः विशेषतः pos=i