Original

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः ।सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ॥ १५ ॥

Segmented

तद्-आह्वान-निमित्तम् त्वम् वालिनो हेम-मालिनः सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
आह्वान आह्वान pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वालिनो वालिन् pos=n,g=m,c=6,n=s
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=6,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
निष्पतेद् निष्पत् pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=m,c=3,n=s
वानरः वानर pos=n,g=m,c=1,n=s