Original

सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ।प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ॥ १४ ॥

Segmented

सफलाम् च करिष्यामि प्रतिज्ञाम् जहि सम्भ्रमम् प्रसूतम् कलमम् क्षेत्रे वर्षेण इव शतक्रतुः

Analysis

Word Lemma Parse
सफलाम् सफल pos=a,g=f,c=2,n=s
pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
सम्भ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s
प्रसूतम् प्रसू pos=va,g=m,c=2,n=s,f=part
कलमम् कलम pos=n,g=m,c=2,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
वर्षेण वर्ष pos=n,g=m,c=3,n=s
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s