Original

यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते ।ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान् ॥ ११ ॥

Segmented

यदि दृष्टि-पथम् प्राप्तो जीवन् स विनिवर्तते ततो दोषेण मा गच्छेत् सद्यो गर्हेच् च मा भवान्

Analysis

Word Lemma Parse
यदि यदि pos=i
दृष्टि दृष्टि pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विनिवर्तते विनिवृत् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
मा मद् pos=n,g=,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सद्यो सद्यस् pos=i
गर्हेच् गर्ह् pos=v,p=3,n=s,l=vidhilin
pos=i
मा मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s