Original

मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् ।वाली विनिहतो यावद्वने पांसुषु वेष्टते ॥ १० ॥

Segmented

मम दर्शय सुग्रीव-वैरिणम् भ्रातृ-रूपिणम् वाली विनिहतो यावद् वने पांसुषु वेष्टते

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,comp=y
वैरिणम् वैरिन् pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
यावद् यावत् pos=i
वने वन pos=n,g=n,c=7,n=s
पांसुषु पांसु pos=n,g=m,c=7,n=p
वेष्टते वेष्ट् pos=v,p=3,n=s,l=lat