Original

वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैः ।शोभितान्सजलान्मार्गे तटाकांश्च व्यलोकयन् ॥ ७ ॥

Segmented

वैदूर्य-विमलैः पर्णैः पद्मैः च आकाश-कुड्मलैः शोभितान् सजलान् मार्गे तटाकांः च व्यलोकयन्

Analysis

Word Lemma Parse
वैदूर्य वैदूर्य pos=a,comp=y
विमलैः विमल pos=a,g=n,c=3,n=p
पर्णैः पर्ण pos=n,g=n,c=3,n=p
पद्मैः पद्म pos=n,g=m,c=3,n=p
pos=i
आकाश आकाश pos=n,comp=y
कुड्मलैः कुड्मल pos=n,g=m,c=3,n=p
शोभितान् शोभय् pos=va,g=m,c=2,n=p,f=part
सजलान् सजल pos=a,g=m,c=2,n=p
मार्गे मार्ग pos=n,g=m,c=7,n=s
तटाकांः तटाक pos=n,g=m,c=2,n=p
pos=i
व्यलोकयन् विलोकय् pos=v,p=3,n=p,l=lan