Original

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ।प्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः ॥ ५ ॥

Segmented

ते वीक्षमाणा वृक्षांः च पुष्प-भार-अवलम्बिन् प्रसन्न-अम्बु-वहाः च एव सरितः सागरंगमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वीक्षमाणा वीक्ष् pos=va,g=m,c=1,n=p,f=part
वृक्षांः वृक्ष pos=n,g=m,c=2,n=p
pos=i
पुष्प पुष्प pos=n,comp=y
भार भार pos=n,comp=y
अवलम्बिन् अवलम्बिन् pos=a,g=m,c=2,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
अम्बु अम्बु pos=n,comp=y
वहाः वह pos=a,g=f,c=2,n=p
pos=i
एव एव pos=i
सरितः सरित् pos=n,g=f,c=2,n=p
सागरंगमाः सागरंगम pos=a,g=f,c=2,n=p