Original

पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः ।तारश्चैव महातेजा हरियूथप यूथपाः ॥ ४ ॥

Segmented

पृष्ठतो हनुमान् वीरो नलो नीलः च वानरः तारः च एव महा-तेजाः हरि-यूथप-यूथपाः

Analysis

Word Lemma Parse
पृष्ठतो पृष्ठतस् pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
तारः तार pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p