Original

ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् ।ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ २७ ॥

Segmented

ते गत्वा दूरम् अध्वानम् तस्मात् सप्तजन-आश्रमात् ददृशुस् ताम् दुराधर्षाम् किष्किन्धाम् वालिन्-पालिताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
सप्तजन सप्तजन pos=n,comp=y
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
दुराधर्षाम् दुराधर्ष pos=a,g=f,c=2,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
वालिन् वालिन् pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part